Tuesday, October 06, 2009

विद्वान्‌ सर्वत्र पूज्यते
विद्वत्त्वं च नृपत्वं च नैव तुल्यं कदाचन।स्वदेशे पूज्यते राजा विद्वान्‌ सर्वत्र पूज्यते॥

vidvattvaṁ ca nṛpatvaṁ ca naiva tulye kadācanasvadeśe pūjyate rājā vidvān sarvatra pūjyate

"Being a scholar and being a king are never comparable।A king is worshipped in his own country whereas a scholar is respected everywhere।"

विद्या दानं सदा श्रेष्ठम
अन्नदानं परं दानं विद्या दानम् अतः परम्।अन्नेन क्षणिका तृप्तिः यावज्जीवञ्च विद्यया॥
annadānaṁ paraṁ dānaṁ vidyā dānam ataḥ paramannena kṣaṇikā tṛptiḥ yāvajjīvañca vidyayā
"The offering of food is great; the offering of education is even greater।While food satisfies only momentarily, education satisfies during the entire course of life।"

अतः हम शिक्षकों को विद्या दान अवश्य करना चाहिए